A 472-1 Kārtavīryārjunakavaca
Manuscript culture infobox
Filmed in: A 472/1
Title: Kārtavīryārjunakavaca
Dimensions: 19 x 10 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/200
Remarks:
Reel No. A 472/1
Inventory No. 25539
Title [Kārtavīryakavaca]
Remarks ascribed to the Uḍḍāmaratantra
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 19a, no. 945
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.0 x 10.0 cm
Binding Hole
Folios 17
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. vī. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 2/200
Manuscript Features
The colophon is incomplete, the last folio having seemingly gone missing.
Excerpts
Beginning
oṃ śrīgaṇeśāya nama[ḥ] || ||
oṃ asya śrīkar(!)ttavīryyārjunakavacamaṃtrasya dattātreya-ṛṣir anuṣṭupchaṃdaḥ śrīkārttavīryyārjuno devatā āṃ bījaṃ krīṃ śaktir[[⟨r⟩ viśucikādisakalarogopaśānti¬pūrvakadīrghāyurārogyābhivṛddhyarthaṃ]] yathoktaphalaprāptaye śrīkārttavīryaprītaye pāṭhe viniyogaḥ oṃ dattātreya-ṛṣaye namaḥ sirasi oṃ anuṣṭupchaṃdase namo mukhe śrīkārttavīryā[r]juno devatāyai namo hṛdaye āṃ bījāya namo guhye
…
dhyānaṃ
avyāt sarvabhayāt prabhākaranibhaḥ pradyotano dyotitaḥ
svarṇaśrakparivītakaṃ dharadharo raktāṃśukoṣṇīṣavān
nānākalpavibhūṣitaḥ karasahasrārddhāttavāṇāśano
vāṇāñ cārddhasahasrā(!)bāhur aniśaṃ bhūvallabhonaprabhūḥ 1 (fols. 1v1–2r6)
End
tasmāt sarvvaprayatnena kavacaṃ dhārayet sudhi(!)
dhāraṇa(!)t kavaca(!) cāsya manobhīṣṭam avāpnuyāt 63
kārttavīryyakhaladvai(!)ṣī kṛtavīryyasuto valī
sahasrabāhuśatrughno raktavāsādhanurddhara[ḥ] 64
raktagaṃdho raktamālyo †rājāsmarttur† abhīṣṭada[ḥ]
dvādaśe(!)tāni nāmāni kārttavīryasya yaḥ paṭhet 65
saṃpada[s] tasya jāyyaṃte janā[s] tasya vase sadā 66 (fol. 17v1–7)
Colophon
iti śrī-uḍāmareśvara⟪saṃvāde⟫taṃtre umā-/// (fol. 17v6)
Microfilm Details
Reel No. A 472/1
Date of Filming 03-01-1973
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 22-12-2008